Friday, November 28, 2014

1st Chapter 45th Sloka

अहो बत महत्पापं कर्तुं व्यवसिता वयम् ।
यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥४५॥

aho bata mahatpāpaṃ kartuṃ vyavasitā vayam |
yadrājyasukhalobhena hantuṃ svajanamudyatāḥ ||45||

अहो 0 बत 0 महत्पापम् 2/1 कर्तुम् 0 व्यवसिताः 1/3 वयम् 1/3
यद् 0 (यस्मात्) राज्यसुखलोभेन 3/1 हन्तुम् 0 स्वजनम् 2/1 उद्यताः 1/3 ॥४५॥


·         अहो [aho] = exclamation to express sorrow = अव्ययम्
·         बत [bata] = exclamation to express sorrow = अव्ययम्
·         महत्पापम् [mahatpāpam] = from adverse result caused by wrong action = महत्पाप (n.) + अपादाने to निवर्तितुम् 5/1
·         कर्तुम् [kartum] = to commitअव्ययम्
o   कृ to do + तुमुँन्
·         व्यवसिताः [vyavasitāḥ] = determined = व्यवसित (m.) + subject complement to वयम् 1/3
·         वयम् [vayam] this = अस्मद् (pron. m.) + 1/3
·         यद् [yad] = because = अव्ययम्
·         राज्यसुखलोभेन [rājyasukhalobhena] = by the greed for the kingdom and the pleasure = राज्यसुखलोभ (m.) + हेतौ 3/1
·         हन्तुम् [hantum] = to killअव्ययम्
o   हन् to kill + तुमुँन्
·         स्वजनम् [svajanam] = our own people = स्वजन + कर्मणि 2/1
o   स्वस्य (of own) जनः (people) स्वजनः । षष्ठीतत्पुरुषसमासः
·         उद्यताः [udyatāḥ] = ready = उद्यत (m.) + adj. to वयम् 1/3


Main sentence:
अहो 0 बत 0 वयम् 1/3 महत्पापम् 2/1 कर्तुम् 0 व्यवसिताः 1/3
Fie upon us (अहो 0 बत 0) ! We (वयम् 1/3) are determined (व्यवसिताः 1/3) to commit (कर्तुम् 0) a great sin (महत्पापम् 2/1),

The reason for the main sentence:
यद् 0 (यस्मात्) राज्यसुखलोभेन 3/1 स्वजनम् 2/1 हन्तुम् 0 उद्यताः 1/3 ॥४५॥
because (यद् 0) we are ready (उद्यताः 1/3) to kill (हन्तुम् 0) our own people (स्वजनम् 2/1) by the greed for the kindom and the pleasure (राज्यसुखलोभेन 3/1).





1st Chapter 44th Sloka

उत्सन्नकुलधर्माणां मनुष्यानां जनार्दन ।
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥४४॥

utsannakuladharmāṇāṃ manuṣyānāṃ janārdana |
narake niyataṃ vāso bhavatītyanuśuśruma ||44||

उत्सन्नकुलधर्माणाम् 6/3 मनुष्यानाम् 6/3 जनार्दन S/1
नरके 7/1 नियतम् 0 वासः 1/1 भवति III/1 इति 0 अनुशुश्रुम I/3 ॥४४॥

·       उत्सन्नकुलधर्माणाम् [utsannakuladharmāṇām] = for those who destroy the dharma of the family = उत्सन्नकुलधर्म (m.) + 6/3
o   उत्सन्नाः (destroyed) कुलधर्माः (family duty) यैः (by whom) ते (they are) उत्सन्न-कुलधर्माः । बहुव्रीहिसमासः 113B
·       मनुष्यानाम् [manuṣyānām] = people = मनुष्य (m.) + 6/3
·       जनार्दन [janārdana] = Janārdana (Kṛṣṇa) = जनार्दन + सम्बोधने 1/1
o   Chastiser of the people given to improper way of life
o   जन + अर्द् (1P) to kill + ल्यु    3.1.134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः ।
·       नरके [narake] = in the place of pain = नरक (m.) + अधिकरणे to वास 7/1
·       नियतम् [niyatam] = inevitablely = अव्ययम्
o   Adverb to भवति
·       वासः [vāsaḥ] = a life = वास (m.) + 1/1
·       भवति [bhavati] = is = भू (1P) to be + लट्/कर्तरि/III/1
·       इति [iti] = thus = अव्ययम्
·       अनुशुश्रुम [anuśuśruma] = we have heared = अनु + श्रु to hear from a sacred authority + लिट्/कर्तरि/I/3
                   

Sentence:
जनार्दन S/1 नरके 7/1 उत्सन्नकुलधर्माणाम् 6/3 मनुष्यानाम् 6/3 वासः 1/1 नियतम् 0 भवति III/1 इति 0 अनुशुश्रुम I/3 ॥४४॥
O Janārdana (जनार्दन S/1) !  We have heard (अनुशुश्रुम I/3) that (इति 0) a life (वासः 1/1) in the world of pain (नरके 7/1) is (भवति III/1) inevitable (नियतम् 0) for those people (मनुष्यानाम् 6/3) who destroy the dharma of the family (उत्सन्नकुलधर्माणाम् 6/3).



Wednesday, November 26, 2014

1st Chapter 43rd Sloka

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः ।
उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥४३॥

doṣairetaiḥ kulaghnānāṃ varṇasaṅkarakārakaiḥ |
utsādyante jātidharmāḥ kuladharmāśca śāśvatāḥ ||43||

दोषैः 3/3 एतैः 3/3 कुलघ्नानाम् 6/3 वर्णसङ्करकारकैः 3/3
उत्साद्यन्ते III/3 जातिधर्माः 1/3 कुलधर्माः 1/3 0 शाश्वताः 1/3 ॥४३॥

·         दोषैः [doṣaiḥ] = by wrong actions = दोष (m.) + 3/3
·         एतैः [etaiḥ] = these = एतद् (pron. m.) + 3/3
·         कुलघ्नानाम् [kulaghnānām] = of the destroyer of the family = कुलघ्न (m.) + 6/3
·         वर्णसङ्करकारकैः [varṇasaṅkarakārakaiḥ] = the causes of the confusion in the society = वर्णसङ्करकारक (m.) + 3/3
o   वर्णानां (of the social scheme) सङ्करः (confusion) वर्णसङ्करः । षष्ठीतत्पुरुषः
o   वर्णसङ्करस्य (of the confusion in the society) कारकाः (causes) वर्णसङ्करकारकाः । षष्ठीतत्पुरुषः
·         उत्साद्यन्ते [utsādyante] = are destroyed = उद् + सद् to destroy+ णिच् causative + लट्/कर्मणि/III/3
·         जातिधर्माः [jātidharmāḥ] = dharmas pursued by the community = जातिधर्म (m.) + कर्तरि to उत्साद्यन्ते 1/3
·         कुलधर्माः [kuladharmāḥ] = dharmas pursued by the family = कुलधर्म (m.) + कर्तरि to उत्साद्यन्ते 1/3
·         [ca] = and = अव्ययम्
·         शाश्वताः [śāśvatāḥ] = perennial = शाश्वत (m.) + adj. to जातिधर्माः and कुलधर्माः 1/3
                   

Sentence:
एतैः 3/3 कुलघ्नानाम् 6/3 वर्णसङ्करकारकैः 3/3 दोषैः 3/3 शाश्वताः 1/3 जातिधर्माः 1/3 कुलधर्माः 1/3 0 उत्साद्यन्ते III/3 ॥४३॥
By these (एतैः 3/3) wrong actions (दोषैः 3/3) of those who destroy the family (कुलघ्नानाम् 6/3), creating confusion in the society (वर्णसङ्करकारकैः 3/3), the perennial (शाश्वताः 1/3) dharmas pursued by the community (जातिधर्माः 1/3) and ( 0) the family (कुलधर्माः 1/3) are destroyed (उत्साद्यन्ते III/3).

Tuesday, November 25, 2014

1st Chapter 42nd Sloka

सङ्करो नरकायैव कुलघ्नानां कुलस्य च ।

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥१.४२॥

 

saṅkaro narakāyaiva kulaghnānāṃ kulasya ca |

patanti pitaro hyeṣāṃ luptapiṇḍodakakriyāḥ ||1.42||

 

सङ्करः 1/1 नरकाय 4/1 एव 0 कुलघ्नानाम् 6/3 कुलस्य 6/1 0

पतन्ति III/3 पितरः 1/3 हि 0 एषाम् 6/3 लुप्तपिण्डोदकक्रियाः 1/3 ॥१.४२॥

 

Confusion, indeed, leads the family and the desroyers of the family to the world of pain. Their ancestors, denied of their post death rituals, indeed fall.

 

Confusion (सङ्करः 1/1), indeed (एव 0), leads the family (कुलस्य 6/1) and ( 0) the desroyers of the family (कुलघ्नानाम् 6/3) to the world of pain (नरकाय 4/1).

Their ancestors (पितरः 1/3), denied of their (एषाम् 6/3) post death rituals (लुप्तपिण्डोदकक्रियाः 1/3), indeed (हि 0) fall (पतन्ति III/3).

 

·       सङ्करः [saṅkaraḥ] = confusion = सङ्कर (m.) + कर्तर to (कल्पते, results in)1/1

·       नरकाय [narakāya] = the world of pain = नरक (m./n.) + (वा.) कॢपि सम्पद्यमाने 4/1

·       एव [eva] = indeed = अव्ययम्

·       कुलघ्नानाम् [kulaghnānām] = of the destroyers of the family = कुलघ्न (m.) + सम्बन्धे to नरकाय 6/3

·       कुलस्य [kulasya] = of the family = कुल (m.) + सम्बन्धे to नरकाय 6/1

·       [ca] = and = अव्ययम्

·       पतन्ति [patanti] = they fall = पत् (1P) to fall + लट्/कर्तरि/III/3

·       पितरः [pitaraḥ] = ancestors = पितृ (m.) + कर्तरि to पतन्ति 1/3

·       हि [hi] = indeed = अव्ययम्

·       एषाम् [eṣām] = of these [family and the destroyers of the family] = एतद् (m.) + सम्बन्धे to पितरः 6/3

·       लुप्तपिण्डोदकक्रियाः [luptapiṇḍodakakriyāḥ] = ones who are denied of their post death rituals = लुप्तपिण्डोदकक्रिय (m.) + adj. to पितरः 1/3

 

अन्वयः

सङ्करः 1/1 कुलस्य 6/1 कुलघ्नानाम् 6/3 0 नरकाय 4/1 एव 0 [कल्पते]

एषाम् 6/3 पितरः 1/3 लुप्तपिण्डोदकक्रियाः 1/3 (सन्तः) हि 0 पतन्ति III/3 ॥४२॥

 

 

Sentence 1:

सङ्करः 1/1 कुलस्य 6/1 कुलघ्नानाम् 6/3 0 नरकाय 4/1 एव 0 [कल्पते]

Confusion (सङ्करः 1/1), indeed (एव 0), will result in (कल्पते) the world of pain (नरकाय 4/1) for the family (कुलस्य 6/1) and ( 0) the destroyer of the family (कुलघ्नानाम् 6/3).

 

Sentence 2:

एषाम् 6/3 लुप्तपिण्डोदकक्रियाः 1/3 पितरः 1/3 हि 0 पतन्ति III/3 ॥४२॥

The ancestors (पितरः 1/3) of these people (एषाम् 6/3), being denied of their post death rituals (लुप्तपिण्डोदकक्रियाः 1/3), will indeed (हि 0) fall (पतन्ति III/3).

 

 

 

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.