Friday, June 26, 2015

2nd Chapter 46th Sloka

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके ।
तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥२.४६॥

yāvānartha udapāne sarvataḥ samplutodake |
tāvān sarveṣu vedeṣu brāhmaṇasya vijānataḥ ||2.46||

यावान् 1/1 अर्थः 1/1 उदपाने 7/1 सर्वतः 0 सम्प्लुतोदके 7/1
तावान् 1/1 सर्वेषु 7/3 वेदेषु 7/3 ब्राह्मणस्य 6/1 विजानतः 6/1 ॥२.४६॥

·         यावान् [yāvān] = to which extent = यावत् (m.) + 1/1
o   यद् (which) + वतुँप् (that much) = यावत्
·         अर्थः [arthaḥ] = use = अर्थ (m.) + 1/1
·         उदपाने [udapāne] = in a pond = उदपान (m.) + 7/1
o   उदकं पीयते अस्मिन् । पा + ल्युट्
·         सर्वतः [sarvataḥ] = everywhere = अव्ययम्
·         सम्प्लुतोदके [samplutodake] = when it is being flooded = सम्प्लुतोदक (n.) + सति 7/1
·         तावान् [tāvān] = that much = तावत् (m.) + 1/1
o   तद् (that) + वतुँप् (that much) = यावत्
·         सर्वेषु [sarveṣu] = in all = सर्व (pron. m.) + 7/3
·         वेदेषु [vedeṣu] = Vedas = वेद (m.) + 7/3
·         ब्राह्मणस्य [brāhmaṇasya] = for the Brāhmaṇa = ब्राह्मण (m.) + 6/1
·         विजानतः [vijānataḥ] = one who knows = विजानत् (m.) + 6/1
o   वि + ज्ञा + शतृँ (one who is …ing) = विजानत्


For the Brāhmaṇa who knows the self, all the Vedas are of so much use as a small reservoir is when there is a flood everywhere.

Sentence 1:
यावान् 1/1 अर्थः 1/1 उदपाने 7/1 सर्वतः 0 सम्प्लुतोदके 7/1 । तावान् 1/1 सर्वेषु 7/3 वेदेषु 7/3 ब्राह्मणस्य 6/1 विजानतः 6/1 ॥२.४६॥
For the Brāhmaṇa (ब्राह्मणस्य 6/1) who knows the self (विजानतः 6/1), all (सर्वेषु 7/3) the Vedas (वेदेषु 7/3) are of so much (तावान् 1/1 यावान् 1/1) use (अर्थः 1/1) as a small reservoir (उदपाने 7/1) is when there is a flood (सम्प्लुतोदके 7/1) everywhere (सर्वतः 0).


सर्वेषु V7/3 वेदोक्तेषु V7/3 कर्मसु V7/3 यानि 1/3 उक्तानि 1/3 अनन्तानि 1/3 फलानि 1/3 तानि 1/3 0 अपेक्ष्यन्ते III/3 चेत् 0, किमर्थं 0 तानि 1/3 ईश्वराय 4/1 इति अनुष्ठीयन्ते III/3 इति 0 उच्यते III/1 श्रृणु II/2
            With reference to all karmas, which are told in the Veda, if these countless results are not desired (by some people), then how come these karmas are offered for the sake of Īśvara? Listen to the result of practice of karma-yoga.
यथा 0 लोके 7/1 कूप-तडाग-आदौ 7/1 अनेकस्मिन् 7/1 उदपाने 7/1 परिच्छिन्नोदके 7/1 यावान् 1/1 यावत्परिमाणः 1/1 स्नानपानादिः 1/1 अर्थः 1/1 फलं 1/1 प्रयोजनं 1/1 1/1 सर्वः 1/1 अर्थः 1/1 सर्वतः 0 संप्लुतोदके 7/1 तावान् 1/1 एव 0 संपद्यते III/1, तत्र 0 अन्तर्भवति III/1 इत्यर्थः 1/1
            Just in the world, whatever the limited usefulness such as bathing in limited water bodies such as well and pond, that usefulness is there in the flooded water. That much of usefulness is gained, that means, that much usefulness is included in the flooded water.
एवं 0 तावान् 1/1 तावत्परिमाणः 1/1 एव 0 संपद्यते III/1 सर्वेषु 7/3 वेदेषु 7/3 वेदोक्तेषु 7/3 कर्मसु 7/3 यः 1/1 अर्थः 1/1 = यत् 1/1 कर्मफलं 1/1 सः 1/1 अर्थः 1/1 ब्राह्मणस्य 6/1 संन्यासिनः 6/1 परमार्थतत्त्वं 2/1 विजानतः 6/1 यः 1/1 अर्थः 1/1 यत् 1/1 विज्ञानफलं 1/1 सर्वतःसंप्लुतोदक-स्थानीयं 1/1 तस्मिन् 7/1 (विज्ञानफले) तावान् 1/1 (अर्थः) एव 0 संपद्यते III/1 तत्र 0 एव 0 अन्तर्भवति III/1 इत्यर्थः।
            In the same manner, that much कर्मफल, usefulness gained in the Vedic karmas, ब्राह्मण, who knows the परमार्थतत्त्व has that usefulness. That means, in the result of knowledge, which is compared to the flooded water, that usefulness is included.
यथा 0 कृताय (कृताये 7/1) विजिताय (विजित-अये 4/1) (in the 4 points which have been won) अधरेयाः 1/3 (त्रेत 3 pts, द्वपर 2pts, कलि 1pt) संयन्ति III/3 (अधिके अन्तर्भवति) एवम् 0 एनं 2/1 सर्वं 1/1 तत् 1/1 अभिसमेति III/1 [यत् 2/1 किञ्चित् 2/1 प्रजाः 1/3 साधु 2/1 कुर्वन्ति III/3] यः 1/1 तद् 2/1 (ब्रह्म 2/1) वेद III/1 यत् 2/1 (ब्रह्म 2/1) सः 1/1 (रैक्व-मुनिः 1/1) वेद III/1' इति श्रुतेः 5/1 (छा० 4.1.4)।
            Just as lower points (अधरेयाः) go under (संयन्ति) in the higher points (कृताये) which is won, every good thing which people do goes under this person who knows this knowledge which Raikva knows.
 सर्वं कर्माखिलम्' इति वक्ष्यति।
            Also, Bhagavān will teach “all karmas entirely (resolves in knowledge)”.
तस्मात् 5/1 प्राक् 0 ज्ञाननिष्ठाधिकारप्राप्तेः 5/1 कर्मणि 7/1 अधिकृतेन 3/1 (पुरुषेण 3/1) कूपतडागादि-अर्थस्थानीयम् 1/1 अपि 0 कर्म 1/1 कर्तव्यम् 1/1 (योगबुद्ध्या 3/1 ज्ञान-अधिकारप्राप्ति-अर्थम् 0)
            Therefore, before the gain of अधिकार in knowledge, karma, compared to the purpose of well and pond, should be done by a person who is qualified for karma.

Tuesday, June 23, 2015

2nd Chapter 45th Sloka

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन ।
निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ॥२.४५॥

traiguṇyaviṣayā vedā nistraiguṇyo bhavārjuna |
nirdvandvo nityasattvastho niryogakṣema ātmavān ||2.45||

त्रैगुण्यविषयाः 1/3 वेदाः 1/3 निस्त्रैगुण्यः 1/1 भव II/1 अर्जुन 8/1
निर्द्वन्द्वः 1/1 नित्यसत्त्वस्थः 1/1 निर्योगक्षेमः 1/1 आत्मवान् 1/1 ॥२.४५॥

ये 1/3 एवं 0 = विवेकबुद्धिरहिताः 1/3 तेषां 6/3 = कामात्मनां 6/3 यत् 1/1 फलं 1/1 तद् 2/1 (भगवान् 1/1) आह III/1 --
(2.45) -- त्रैगुण्यविषयाः 1/3 [त्रैगुण्यं 1/1 = संसारः 1/1 विषयः 1/1 = प्रकाशयितव्यः 1/1 येषां 6/3 ते 1/3] वेदाः 1/3 त्रैगुण्यविषयाः 1/3 त्वं 1/1 तु 0 निस्त्रैगुण्यः 1/1 भव II/1 अर्जुन 8/1, निष्कामः 1/1 भव II/1 इत्यर्थः 1/1 निर्द्वन्द्वः 1/1 [सुखदुःखहेतू 1/2 सप्रतिपक्षौ 1/2 पदार्थौ 1/2 द्वन्द्वशब्दवाच्यौ 1/2, ततः 0 (ताभ्यां 5/2 सुखदुःखहेतुभ्यां 5/2) निर्गतः 1/1 निर्द्वन्द्वः 1/1 भव II/1 नित्यसत्त्वस्थः 1/1 सदा 0
सत्त्वगुण-आश्रितः 1/1 भव II/1 तथा 0 निर्योगक्षेमः 1/1 [अनुपात्तस्य 6/1 उपादानं 1/1 योगः 1/1, उपात्तस्य 6/1 रक्षणं 1/1 क्षेमः 1/1, योगक्षेमप्रधानस्य 6/1 श्रेयसि 7/1 प्रवृत्तिः 1/1 दुष्करा 1/1 इत्यतः 0 निर्योगक्षेमः 1/1 भव II/1 आत्मवान् 1/1 अप्रमत्तः 1/1 0 भव II/1 एषः 1/1 तव 6/1 उपदेशः 1/1 स्वधर्मम् 2/1 अनुतिष्ठतः 6/1।।



·         त्रैगुण्यविषयाः [traiguṇyaviṣayāḥ] = the ones whose subject matter is three qualities = त्रैगुण्यविषय (m.) + 1/3
o   त्रयाणां गुणानां समाहारः त्रिगुणम् । द्विगुतत्पुरुषसमासः
o   त्रिगुणात् जन्यं / त्रिगुणेन निर्वृतं त्रैगुण्यं संसारः । तद्धितवृत्तिः (ष्यञ्)
o   त्रैगुण्यं विषयः येषां ते त्रैगुण्यविषयाः ।
·         वेदाः [vedāḥ] = the Vedas are = वेद (m.) + 1/3
·         निस्त्रैगुण्यः [nistraiguṇyaḥ] = one who is free from the three-fold qualities = निस्त्रैगुण्य (m.) + 1/1
o   निर्गतं त्रैगुण्यं यस्मात् सः निस्त्रैगुण्यः ।
·         भव [bhava] = May you be = भू (1P) to be + लोट्/कर्तरि/II/1
·         अर्जुन [Arjuna] = O! Arjuna! = अर्जुन (m.) + सम्बोधने 1/1
·         निर्द्वन्द्वः [nirdvandvaḥ] = one who is free from the sorrow of the pairs of opposites = निर्द्वन्द्व (m.) + 1/1
o   द्वन्द्वात् निर्गतः निर्द्वन्द्वः । by (वार्तिकम्) निरादयः क्रान्ताद्यर्थे पञ्चम्या
·         नित्यसत्त्वस्थः [nityasattvasthaḥ] = one who is ever established in sattva quality = नित्यसत्त्वस्थ (m.) + 1/1
o   नित्यं सत्त्वे तिष्ठति इति नित्यसत्त्वस्थः । UT
·         निर्योगक्षेमः [niryogakṣemaḥ] = one who is free from the anxieties of acquiring and protecting = निर्योगक्षेम (m.) + 1/1
o   योगक्षेमाभ्यां निर्गतः निर्योगक्षेमः । by (वार्तिकम्) निरादयः क्रान्ताद्यर्थे पञ्चम्या
·         आत्मवान् [ātmavān] = one who is a master of oneself, the one whose mind and senses are with oneself = आत्मवत् (m.) + 1/1
o   आत्मा अस्य अस्ति इति आत्मवान् ।


The subject matter of the Vedas is related to the three qualities. O! Arjuna! Be one who is free from the three-fold qualities, from the sorrow of the pairs of opposites, one who is ever established in sattvagua, one who is free from the anxieties of acquiring and protecting, one who is a master of oneself.

Sentence 1:
त्रैगुण्यविषयाः 1/3 वेदाः 1/3 भवन्ति III/3
The Vedas (वेदाः 1/3) are (भवन्ति III/3) the ones whose subject matter is related to the three qualities (त्रैगुण्यविषयाः 1/3).

Sentence 2:
निस्त्रैगुण्यः 1/1 निर्द्वन्द्वः 1/1 नित्यसत्त्वस्थः 1/1 निर्योगक्षेमः 1/1 आत्मवान् 1/1 भव II/1 अर्जुन 8/1 ॥२.४५॥
O! Arjuna! (अर्जुन 8/1) Be (भव II/1) one who is free from the three-fold qualities (निस्त्रैगुण्यः 1/1), from the sorrow of the pairs of opposites (निर्द्वन्द्वः 1/1), one who is ever established in sattvagua (नित्यसत्त्वस्थः 1/1), one who is free from the anxieties of acquiring and protecting (निर्योगक्षेमः 1/1), one who is a master of oneself (आत्मवान् 1/1).

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.