Thursday, December 24, 2015

3rd Chapter 36th Sloka

अर्जुन उवाच ।
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः ।
अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः॥३.३६॥

arjuna uvāca |
atha kena prayukto'yaṃ pāpaṃ carati pūruṣaḥ |
anicchannapi vārṣṇeya balādiva niyojitaḥ||3.36||


अर्जुनः 1/1 उवाच III/1
अथ 0 केन 3/1 प्रयुक्तः 1/1 अयम् 1/1 पापम् 2/1 चरति III/1 पूरुषः 1/1
अनिच्छन् 1/1 अपि 0 वार्ष्णेय 8/1 बलात् 5/1 इव 0 नियोजितः 1/1॥३.३६॥


·         अर्जुनः [arjunaḥ] = Arjuna = अर्जुन (m.) + कर्तरि to उवाच 1/1          
·         उवाच [uvāca] = said = वच् (2P) to say + लिट्/कर्तरि/III/1
·         अथ [atha] = now = अव्ययम्
·         केन [kena] = by what = किम् (pron. n.) + कर्तरि to प्रयुक्तः 3/1
·         प्रयुक्तः [prayuktaḥ] = impelled = प्रयुक्त (m.) + adj. to पूरुषः 1/1
·         अयम् [ayam] = this = इदम् (pron. m.) + adj. to पूरुषः 1/1
·         पापम् [pāpam] = sin = पाप (n.) + कर्मणि to चरति 2/1
·         चरति [carati] = commits = चर् (1P) to go about + लट्/कर्तरि/III/1
·         पूरुषः [pūruṣaḥ] = person = पूरुष (m.) + कर्तरि to चरति 1/1
·         अनिच्छन् [anicchan] = not desiring = अनिच्छत् (m.) + adj. to पूरुषः 1/1
·         अपि [api] = even = अव्ययम्
·         वार्ष्णेय [vārṣṇeya] = Oh! Vārṣṇeya = वार्ष्णेय (m.) + सम्बोधने 1/1
·         बलात् [balāt] = by force = बल (m.) + हेतौ 5/1
·         इव [iva] = as though = अव्ययम्
·         नियोजितः [niyojitaḥ] = pushed = नियोजित (m.) + adj. to पूरुषः 1/1


Arjuna said:
Impelled by what does a person commit sin, as though pushed by some force even ethough not desiring to, Oh! Vārṣṇeya?

Sentence 1:
अर्जुनः 1/1 उवाच III/1
Arjuna (अर्जुनः 1/1) said (उवाच III/1).


Sentence 2:
अथ 0 केन 3/1 प्रयुक्तः 1/1 अयम् 1/1 पूरुषः 1/1 पापम् 2/1 चरति III/1
वार्ष्णेय 8/1 अनिच्छन् 1/1 अपि 0 बलात् 5/1 नियोजितः 1/1 इव 0 ॥३.३६॥
Impelled (प्रयुक्तः 1/1) by what (अथ 0 केन 3/1) does a person (अयम् 1/1 पूरुषः 1/1) commit (चरति III/1) sin (पापम् 2/1), as though (इव 0) pushed (नियोजितः 1/1) by some force (बलात् 5/1) even ethough (अपि 0) not desiring to (अनिच्छन् 1/1), Oh! Vārṣṇeya (वार्ष्णेय 8/1)?


यद्यपि 0 अनर्थमूलम् 1/1 ध्यातो विषयान्पुंसः (गीता 2.62) “ इति 0 रागद्वेषौ ह्यस्य परिपन्थिनौइति 0 0 उक्तम् 1/1, विक्षिप्तम् 1/1 अनवधारितम् 1/1 0 तद् 1/1 उक्तम् 1/1
तत् 2/1 संक्षिप्तम् 2/1 निश्चितम् 2/1 0 “इदम् 1/1 एव 0” इति 0 ज्ञातुम् 0 इच्छन् 1/1 अर्जुनः 1/1 उवाच III/1  “ज्ञाते 7/1 हि 0 तस्मिन् 7/1 तदुच्छेदाय 4/1 यत्नम् 2/1 कुर्याम् I/1 इति 0 अर्जुनः 1/1 उवाच III/1  --
अथ 0 केन 3/1 हेतुभूतेन 3/1 प्रयुक्तः 1/1 सन् 1/1 राज्ञा 3/1 इव 0 भृत्यः 1/1 अयम् 1/1 पापम् 2/1 कर्म 2/1 चरति III/1 आचरति III/1 पूरुषः 1/1 पुरुषः 1/1 स्वयम् 0 अनिच्छन् 1/1 अपि 0 हे 0 वार्ष्णेय 8/1 वृष्णि-कुल-प्रसूत 8/1, बलात् 5/1 इव 0 नियोजितः 1/1 राज्ञा 3/1 इव 0 इति 0 उक्तः 1/1 दृष्टान्तः 1/1

3rd Chapter 35th Sloka

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् ।
स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ॥३.३५॥

śreyānsvadharmo viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharme nidhanaṃ śreyaḥ paradharmo bhayāvahaḥ ||3.35||


श्रेयान् 1/1 स्वधर्मः 1/1 विगुणः 1/1 परधर्मात् 5/1 स्वनुष्ठितात् 5/1
स्वधर्मे 7/1 निधनम् 1/1 श्रेयः 1/1 परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥


·         श्रेयान् [śreyān] = better = श्रेयस् (m.) + 1/1
·         स्वधर्मः [svadharmaḥ] = one’s own dharma = स्वधर्म (m.) + 1/1
o   स्वस्य धर्मः स्वधर्मः (6T)
·         विगुणः [viguṇaḥ] = imperfectly performed = विगुण (m.) + 1/1
·         परधर्मात् [paradharmāt] = dharma of another = परधर्म (m.) + 5/1
o   परस्य धर्मः परधर्मः (6T)
·         स्वनुष्ठितात् [svanuṣṭhitāt] = well-performed = स्वनुष्ठित (m.) + 5/1
o   अनु + स्था to perform + क्त …ed + अनुष्ठित
o   सु साद्गुण्येन अनुष्ठितः सम्पादितः स्वनुष्ठितः (GT)
·         स्वधर्मे [svadharme] = in one’s own dharma = स्वधर्म (m.) + 7/1
·         निधनम् [nidhanam] = death = निधन (n.) + 1/1
·         श्रेयः [śreyaḥ] = better            = श्रेयस् (n.) + 1/1
·         परधर्मः [paradharmaḥ] = dharma of another = परधर्म (m.) + 1/1
·         भयावहः [bhayāvahaḥ] = fraught with fear = भयावह (m.) + 1/1
o   भयम् आवहति इति भयावहः । भयस्य आवहः (6T)


Better is one’s own imperfectly performed dharma than the well-performed dharma of another. Death in one’s own dharma is better. The dharma of another is fraught with fear.

Sentence 1:
विगुणः 1/1 स्वधर्मः 1/1 स्वनुष्ठितात् 5/1 परधर्मात् 5/1 श्रेयान् 1/1
Better (श्रेयान् 1/1) is one’s own dharma (स्वधर्मः 1/1) which is imperfectly performed (विगुणः 1/1) than the well-performed (स्वनुष्ठितात् 5/1) dharma of another (परधर्मात् 5/1).

Sentence 2:
स्वधर्मे 7/1 निधनम् 1/1 श्रेयः 1/1
Death (निधनम् 1/1) in one’s own dharma (स्वधर्मे 7/1) is better (श्रेयः 1/1).

Sentence 3:
परधर्मः 1/1 भयावहः 1/1 ॥३.३५॥
The dharma of another (परधर्मः 1/1) is fraught with fear (भयावहः 1/1).






तत्र 0 रागद्वेषप्रयुक्तः 1/1 मन्यते III/1 शास्त्रार्थम् 2/1 अपि 0 अन्यथा 0 “परधर्मः 1/1 अपि 0 धर्मत्वात् 5/1 अनुष्ठेयः 1/1 एव 0 इति 0, तत् 1/1 असत् 1/1
श्रेयान् 1/1 प्रशस्यतरः 1/1 स्वः 1/1 धर्मः 1/1 स्वधर्मः 1/1 विगुणः 1/1 अपि 0 विगत-गुणः 1/1 अपि 0 अनुष्ठीयमानः 1/1 परधर्मात् विभक्ते 5/1 स्वनुष्ठितात् 5/1 साद्गुण्येन 3/1 संपादितात् 5/1 अपि 0 स्वधर्मे 7/1 स्थितस्य 6/1 निधनम् 1/1 मरणम् 1/1 अपि 0 श्रेयः 1/1 परधर्मे 7/1 स्थितस्य 6/1 जीवितात् विभक्ते 5/1 कस्मात् 5/1? परधर्मः 1/1 भयावहः 1/1 नरकादि-लक्षणम् 2/1 भयम् 2/1 आवहति III/1 यतः 0

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.