Sunday, April 26, 2015

2nd Chapter 29th Sloka

आश्चर्यवत् पश्यति कश्चिदेनमाश्चर्यवद्वदति तथैव चान्यः ।
आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् ॥२.२९॥

āścaryavat paśyati kaścidenamāścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śṛṇoti śrutvāpyenaṃ veda na caiva kaścit ||2.29||

आश्चर्यवत् 0 पश्यति III/1 कश्चित् 0 एनम् 2/1 आश्चर्यवत् 0 वदति III/1 तथा 0 एव 0 0 अन्यः 1/1
आश्चर्यवत् 0 0 एनम् 2/1 अन्यः 1/1 शृणोति III/1 श्रुत्वा 0 अपि 0 एनम् 2/1 वेद III/1 0 0 एव 0 कश्चित् 0 ॥२.२९॥


·         आश्चर्यवत् [āścaryavat] = it is wonder = अव्ययम्
o   आश्चर्य + वतिँ (like …)
·         पश्यति [paśyati] = sees = दृश् (1P) to see + लट्/कर्तरि/III/1
·         कश्चित् [kaścit] = some one = अव्ययम्
o   कः + चित्
·         एनम् [enam] = this [self] = इदम् (m.) + 2/1
o   This is an अन्वादेश from of इदम्
o   अन्वादेशः is seen when a pronoun इदम्/एतत् pointing the same object appears after being used in a previous sentence.
·         आश्चर्यवत् [āścaryavat] = it is wonder = अव्ययम्
o   आश्चर्य + वतिँ (like …)
·         वदति [vadati] = speaks = वद् (1P) to speak + लट्/कर्तरि/III/1
·         तथा [tathā] = similarly = अव्ययम्
·         एव [eva] = indeed = अव्ययम्
·         [ca] = and = अव्ययम्
·         अन्यः [anyaḥ] = another = अन्य (pron. m.) + 1/1
·         आश्चर्यवत् [āścaryavat] = it is wonder = अव्ययम्
·         [ca] = and = अव्ययम्
·         एनम् [enam] = this [self] = इदम् (m.) + 2/1
·         अन्यः [anyaḥ] = another = अन्य (pron. m.) + 1/1
·         शृणोति [śṛṇoti] = listens = श्रु (1P) to listen + लट्/कर्तरि/III/1
·         श्रुत्वा [śrutvā] = having listened = अव्ययम्
o   श्रु (1P) to listen+ त्वा (having …ed)
·         अपि [api] = even = अव्ययम्
·         एनम् [enam] = this [self] = इदम् (m.) + 2/1
·         वेद [veda] = know = विद् (2P) to know + लट्/कर्तरि/III/1
·         [na] = does not = अव्ययम्
·         [ca] = and = अव्ययम्
·         एव [eva] = indeed = अव्ययम्
·         कश्चित् [kaścit] = some one = अव्ययम्

One looks upon the self as a wonder. Similarly, another speaks of it as a wonder and another hears it as a wonder. Still another, even after hearing about this self, does not understand it at all.

Sentence 1:
कश्चित् 0 एनम् 2/1 [आत्मानम् 2/1] आश्चर्यवत् 0 पश्यति III/1
One (कश्चित् 0) looks upon (पश्यति III/1) the self (एनम् 2/1 [आत्मानम् 2/1]) as a wonder (आश्चर्यवत् 0).

Sentence 2:
तथा 0 एव 0 0 अन्यः 1/1 [एनम् 2/1 आत्मानम् 2/1] आश्चर्यवत् 0 वदति III/1
Similarly (तथा 0 एव 0 0), another (अन्यः 1/1) speaks (वदति III/1) of it ([एनम् 2/1 आत्मानम् 2/1]) as a wonder (आश्चर्यवत् 0).

Sentence 3:
अन्यः 1/1 0 एनम् 2/1 आश्चर्यवत् 0 शृणोति III/1
And ( 0) another (अन्यः 1/1) hears (शृणोति III/1) it (एनम् 2/1) as a wonder (आश्चर्यवत् 0).


Sentence 4:
कश्चित् 0 श्रुत्वा 0 अपि 0 एनम् 2/1 0 वेद III/1 एव 0 0 ॥२.२९॥
Still ( 0) another (कश्चित् 0), even (अपि 0) after hearing (श्रुत्वा 0) about this self (एनम् 2/1), does not ( 0) understand (वेद III/1) it at all (एव 0).



दुर्विज्ञेयः 1/1 अयम् 1/1 प्रकृतः 1/1 आत्मा 1/1; किम् 0 त्वाम् 2/1 एव 0 एकम् 2/1 उपालभे I/1 साधारणे 7/1 भ्रान्ति-निमित्ते 7/1 कथम् 0 दुर्विज्ञेयः 1/1 अयम् 1/11 आत्मा 1/1 इत्यतः 0 आह III/1
आश्चर्यवत् 0 आश्चर्यम् 1/1 अदृष्टपूर्वम् 1/1 अद्भुतम् 1/1 अकस्मात् 5/1 दृश्यमानम् 1/1 तेन 3/1 तुल्यम् 1/1 आश्चर्यवत् 0 आश्चर्यम् 1/1 इव 0 एनम् 2/1 आत्मानम् 2/1 पश्यति III/1 कश्चित् 0 आश्चर्यवत् 0 एनम् 2/1 वदति III/1 तथा 0 एव 0 0 अन्यः 1/1 आश्चर्यवत् 0 0 एनम् 2/1 अन्यः 1/1 शृणोति III/1 श्रुत्वा 0 दृष्ट्वा 0 उक्त्वा 0 अपि 0 एनम् 2/1 त्मानम् 2/1 वेद III/1 0 0 एव 0 कश्चित् 0 अथवा 0 यः 1/1 अयम् 1/1 आत्मानम् 2/1 पश्यति III/1 सः 1/1 आश्चर्य-तुल्यः 1/1, यः 1/1 वदति III/1 यः 1/1 0 श्रृणोति III/1 सः 1/1 अनेक-सहस्रेषु 7/3 कश्चित् 0 एव 0 भवति III/1 । अतः 0 दुर्बोधः 1/1 आत्मा 1/1 इति 0 अभिप्रायः 1/1


Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.