Monday, November 30, 2015

3rd Chapter 12th Sloka


इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः ।
तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ॥३.१२॥

iṣṭān bhogān hi vo devā dāsyante yajñabhāvitāḥ |
tairdattānapradāyaibhyo yo bhuṅkte stena eva saḥ ||3.12||

इष्टान् 2/3 भोगान् 2/3 हि 0 वः 4/3 देवाः 1/3 दास्यन्ते III/3 यज्ञभाविताः 1/3
तैः 3/3 दत्तान् 2/3 अप्रदाय 0 एभ्यः 4/3 यः 1/1 भुङ्क्ते III/1 स्तेनः 1/1 एव 0 सः 1/1 ॥३.१२॥

·         इष्टान् [iṣṭān] = desired = इष्ट (m.) + adj. to भोगान् 2/3
o   इष् to desire + क्त (कर्मणि)
·         भोगान् [bhogān] = objects = भोग (m.) + कर्मणि to दास्यन्ते 2/3
·         हि [hi] = therefore = अव्ययम्
·         वः [vaḥ] = for you = युष्मद् (pron. m.) + सम्प्रदाने to दास्यन्ते 4/3
·         देवाः [devāḥ] = deities = देव (m.) + 1/3
·         दास्यन्ते [dāsyante] = they will give = दा to give + लृट्/कर्तरि/III/3
·         यज्ञभाविताः [yajñabhāvitāḥ] = propitiated by yajña = यज्ञभावित (m.) + 1/3
o   यज्ञेन भाविताः यज्ञभाविताः (3T)
·         तैः [taiḥ] = by them = तद् (pron. m.) + कर्तरि to दत्तान् 3/3
·         दत्तान् [dattān] = objects given = दत्त (m.) + adj. to भोगान् 2/3
o   दा to desire + क्त (कर्मणि)
·         अप्रदाय [apradāya] = without offering = अव्ययम्
o   प्र + दा + ल्यप् = प्रदाय
o   न प्रदाय अप्रदाय (NT)
·         एभ्यः [ebhyaḥ] = for them = इदम् (pron. m.) + सम्प्रदाने to अप्रदाय 4/3
·         यः [yaḥ] = one who = यद् (pron. m.) + कर्तरि to भुङ्क्ते 1/1
·         भुङ्क्ते [bhuṅkte] = enjoys = भुज् to enjoy + लट्/कर्तरि/III/1
·         स्तेनः  [stenaḥ] = thief = स्तेन (m.) + Subjective Complement 1/1
·         एव [eva] = indeed = अव्ययम्
·         सः [saḥ] = he = तद् (pron. m.) + Subject 1/1


The gods, propitiated by yajña, will give you desirable objects. Therefore, one who enjoys objects given by them without offering to them in return is indeed a thief.


Sentence 1:
यज्ञभाविताः 1/3 देवाः 1/3 इष्टान् 2/3 भोगान् 2/3 वः 4/3 दास्यन्ते III/3
The gods (देवाः 1/3), propitiated by yajña (यज्ञभाविताः 1/3), will give (दास्यन्ते III/3) you (वः 4/3) desirable (इष्टान् 2/3) objects (भोगान् 2/3).


Sentence 2:
हि 0 एभ्यः 4/3 अप्रदाय 0 यः 1/1 तैः 3/3 दत्तान् 2/3 भुङ्क्ते III/1 सः 1/1 स्तेनः 1/1 एव 0 ॥३.१२॥
Therefore (हि 0), one (सः 1/1) who (यः 1/1) enjoys (भुङ्क्ते III/1) objects given (दत्तान् 2/3) by them (तैः 3/3) without offering (अप्रदाय 0) to them in return (एभ्यः 4/3) is indeed (एव 0) a thief (स्तेनः 1/1).





किञ्च --
इष्टान् 2/3 भोगान् 2/3 हि 0 वः 4/3 देवाः 1/3 दास्यन्ते III/3 यज्ञभाविताः 1/3
तैः 3/3 दत्तान् 2/3 अप्रदाय 0 एभ्यः 4/3 यः 1/1 भुङ्क्ते III/1 स्तेनः 1/1 एव 0 सः 1/1 ॥३.१२॥
इष्टान् 2/3 अभिप्रेतान् 2/3 भोगान् 2/3 हि वः 4/3 युष्मभ्यम् 4/3 देवाः 1/3 दास्यन्ते III/3 वितरिष्यन्ति III/3 स्त्री-पशु-पुत्रादीन् 2/3 यज्ञभाविताः 1/3 यज्ञैः 3/3 वर्धिताः 1/3 तोषिताः 1/3 इत्यर्थः 1/1 तैः 3/3 देवैः 3/3 दत्तान् 2/3 भोगान् 2/3 अप्रदाय 0 अदत्त्वा 0, आनृण्यम् 2/1 अकृत्वा 0 इत्यर्थः 1/1, एभ्यः 4/3 देवेभ्यः 4/3, यः 1/1 भुङ्क्ते III/1 स्व-देह-इन्द्रियाणि 2/3 एव 0 तर्पयति III/1 स्तेन 1/1 एव 0 तस्करः 1/1 एव 0 सः 1/1 देवादि-स्व-अपहारी 1/1


अविद्यमानम् ऋणं यस्य सः अनृणः, अनृणस्य भावः आनृण्यम्
अन् ऋण
= अनृण
अनृण + ष्यञ्
आनृण् + य


3rd Chapter 11th Sloka


देवान् भावयतानेन ते देवा भावयन्तु वः ।
परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ॥३.११॥

devān bhāvayatānena te devā bhāvayantu vaḥ |
parasparaṃ bhāvayantaḥ śreyaḥ paramavāpsyatha ||3.11||

देवान् 2/3 भावयत II/3 अनेन 3/1 ते 1/3 देवाः 1/3 भावयन्तु III/3 वः 2/3
परस्परम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1 अवाप्स्यथ II/3 ॥३.११॥

·         देवान् [devān] = deities = देव (m.) + 2/3
·         भावयत [bhāvayata] = May you propitiate = भू + णिच् to propitiate + लोट्/कर्तरि/II/3
·         अनेन [anena] = with this (yajña) = इदम् (pron. m.) + 3/1
·         ते [te] = those = तद् (pron. m.) + 1/3
·         देवाः [devāḥ] = deities = देव (m.) + 1/3
·         भावयन्तु [bhāvayantu] = May they propitiate = भू + णिच् to propitiate + लोट्/कर्तरि/III/3
·         वः [vaḥ] = you = युष्मद् (pron. m.) + 2/3
·         परस्परम् [parasparam] = mutually = अव्ययम्
·         भावयन्तः [bhāvayantaḥ] = propitiating = भावयत् (m.) + 1/3
o   भू + णिच् + शतृँ (लट्/कर्तरि) = भावयत्
·         श्रेयः [śreyaḥ] = what is good for you = श्रेयस् (n.) + 2/1
·         परम् [param] = highest = पर (pron. n.) + 2/1
·         अवाप्स्यथ [avāpsyatha] = you shall gain = अव + आप् to gain + लृट्/कर्तरि/II/3


Propitiate the deities with this (yajña). May those deities propitiate you. Propitiating one another, you shall gain the highest good (mokṣa).


Sentence 1:
अनेन 3/1 देवान् 2/3 भावयत II/3
Propitiate (भावयत II/3) the deities (देवान् 2/3) with this (अनेन 3/1) (yajña).


Sentence 2:
ते 1/3 देवाः 1/3 वः 2/3 भावयन्तु III/3
May those (ते 1/3) deities (देवाः 1/3) propitiate (भावयन्तु III/3) you (वः 2/3).


Sentence 3:
परस्परम् 0 भावयन्तः 1/3 परम् 2/1 श्रेयः 2/1 अवाप्स्यथ II/3 ॥३.११॥
Propitiating (भावयन्तः 1/3) one another (परस्परम् 0), you shall gain (अवाप्स्यथ II/3) the highest (परम् 2/1) good (श्रेयः 2/1) (mokṣa).


कथम् 0 --
देवान् 2/3 भावयत II/3 अनेन 3/1 ते 1/3 देवाः 1/3 भावयन्तु III/3 वः 2/3
परस्परम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1 अवाप्स्यथ II/3 ॥३.११॥
देवान् 2/3 इन्द्रादीन् 2/3 भावयत II/3 वर्धयत II/3 अनेन 3/1 यज्ञेन 3/1 ते 1/3 देवा 1/3 भावयन्तु III/3 आप्याययन्तु III/3 वृष्ट्यादिना 3/1 वः 2/3 युष्मान् 2/3 एवम् 0 परस्परम् 0 अन्योन्यम् 0 भावयन्तः 1/3 श्रेयः 2/1 परम् 2/1 मोक्ष-लक्षणम् 2/1 ज्ञान-प्राप्ति-क्रमेण 3/1 अवाप्स्यथ II/3
स्वर्गम् 2/1 वा 0 परम् 2/1 श्रेयः 2/1 अवाप्स्यथ II/3

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.