Friday, January 29, 2016

4th Chapter 18th Sloka

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः।
स बुद्धिमान् मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥४.१८॥

karmaṇyakarma yaḥ paśyedakarmaṇi ca karma yaḥ|
sa buddhimān manuṣyeṣu sa yuktaḥ kṛtsnakarmakṛt ||4.18||


कर्मणि 7/1 अकर्म 2/1 यः 1/1 पश्येत् III/1 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1
सः 1/1 बुद्धिमान् 1/1 मनुष्येषु 7/3 सः 1/1 युक्तः 1/1 कृत्स्नकर्मकृत् 1/1 ॥४.१८॥


·         कर्मणि [karmaṇi] = in action = कर्मन् (n.) + विषयसप्तमी 7/1   
·         अकर्म [akarma] = actionlessness = अकर्मन् (n.) + कर्मणि to पश्येत्  2/1        
·         यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to पश्येत्  1/1     
·         पश्येत् [paśyet] = sees = दृश् (1P) to see + विधिलिङ्/कर्तरि/III/1    
·         अकर्मणि [akarmaṇi] = in actionlessness = अकर्मन् (n.) + विषयसप्तमी 7/1     
·         [ca] = and = अव्ययम्           
·         कर्म [akarma] = action = कर्मन् (n.) + कर्मणि to पश्येत्  2/1    
·         यः [yaḥ] = the one who = यद् (pron. m.) + कर्तरि to पश्येत्  1/1     
·         सः [saḥ] = he = तद् (pron. m.) + 1/1           
·         बुद्धिमान् [buddhimān] = wise = बुद्धिमत् (m.) + 1/1
o   बुद्धिः अस्य अस्ति इति बुद्धिमान् । (मतुँप्)
·         मनुष्येषु [manuṣyeṣu] = among human beings = मनुष्य (m.) + निर्धारणे 7/1           
·         सः [saḥ] = he = तद् (pron. m.) + 1/1           
·         युक्तः [yuktaḥ] = one who is together = युक्त (m.) + 1/1
·         कृत्स्नकर्मकृत् [kṛtsnakarmakṛt] = who has done everything that is to be done = कृत्स्नकर्मकृत् (m.) + 1/1
o   कृत्स्नं कर्म कृत्स्नकर्म (KT), कृत्स्नकर्म कृतवान् कृत्स्नकर्मकृत् (UT)


The one who sees actionlessness in aciton and action in actionlessness is wise among human beings. That person is a yogī, who has done everything that is to be done.



Sentence 1:
कर्मणि 7/1 अकर्म 2/1 यः 1/1 पश्येत् III/1 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1  सः 1/1 बुद्धिमान् 1/1 मनुष्येषु 7/3
The one who (यः 1/1) sees (पश्येत् III/1) actionlessness (अकर्म 2/1) in aciton (कर्मणि 7/1) and ( 0) action (कर्म 2/1) in actionlessness (अकर्मणि 7/1) is wise (सः 1/1 बुद्धिमान् 1/1) among human beings (मनुष्येषु 7/3).

Sentence 2:
सः 1/1 युक्तः 1/1 कृत्स्नकर्मकृत् 1/1 ॥४.१८॥
That person (सः 1/1) is a yogī (युक्तः 1/1), who has done everything that is to be done (कृत्स्नकर्मकृत् 1/1).


किम् 1/1 पुनः 0 तत्त्वम् 1/1 कर्मादेः 6/1 यत् 2/1 बोद्धव्यम् 2/1 वक्ष्यामि III/1 इति 0 प्रतिज्ञातम् 1/1? उच्यते III/1 --
कर्मणि 7/1, [क्रियते III/1 इति 0 कर्म 1/1 व्यापारमात्रम् 1/1], तस्मिन् 7/1 कर्मणि 7/1 अकर्म 2/1 कर्म-अभावम् 2/1 यः 1/1 पश्येत् III/1, अकर्मणि 7/1 0 कर्म-अभावे 7/1 कर्तृ-तन्त्रत्वात् 5/1 प्रवृत्ति-निवृत्त्योः 6/2 वस्तु 2/1 अप्राप्य 0 एव 0 हि 0 सर्वः 1/1 एव 0 क्रिया-कारक-आदि-व्यवहारः 1/1 अविद्या-भूमौ 7/1 एव 0 -- कर्म 2/1 यः 1/1 पश्येत् III/1 पश्यति III/1, सः 1/1 बुद्धिमान् 1/1 मनुष्येषु 7/3, सः 1/1 युक्तः 1/1 योगी 1/1 0, कृत्स्नकर्मकृत् 1/1 समस्त-कर्म-कृत् 1/1 0 सः 1/1, इति 0 स्तूयते III/1 कर्म-अकर्मणोः 6/2 इतरेतर-दर्शी 1/1
[अक्षेपः] ननु 0 किम् 1/1 इदम् 1/1 विरुद्धम् 1/1 उच्यते III/1 “कर्मणि 7/1 अकर्म 2/1 यः 1च्/1 पश्येत् III/1 अकर्मणि 7/1 0 कर्म 1/1 इति 0 । न 0 हि 0 कर्म 1/1 अकर्म 1/1 स्यात् III/1, अकर्म 1/1 वा 0 कर्म 1/1 तत्र 0 विरुद्धम् 2/1
कथम् 2/1 पश्येत् III/1 द्रष्टा 1/1 ? –
[समाधानम्] 0 अकर्म 1/1 एव 0 परमार्थतः 0 सत् 1/1 कर्मवत् 0 अवभासते III/1 मूढदृष्टेः 6/1 लोकस्य 6/1
तथा 0 कर्म 1/1 एव 0 अकर्मवत् 0 तत्र 0 यथाभूत-दर्शन-अर्थम् 0 आह III/1 भगवान् 1/1 “कर्मण्यकर्म यः पश्येत्” इत्यादि 2/1 अतः 0 0 विरुद्धम् 1/1 । बुद्धिमत्त्वादि-उपपत्तेः 5/1 0 “बोद्धव्यम् (4.16)” इति 0 0 यथाभूत-दर्शनम् 1/1 उच्यते III/1 0 0 विपरीत-ज्ञानात् 5/1 अशुभात् 5/1 मोक्षणम् 1/1 स्यात् III/1; “यत् ज्ञात्वा मोक्ष्यसेऽशुभात् (4.16)” इति 0 0 उक्तम् 1/1 तस्मात् 5/1 कर्माकर्मणी 1/2 विपर्ययेण 3/1 गृहीते 1/2 प्राणिभिः 3/3 तत्-विपर्यय-ग्रहण-निवृत्ति-अर्थम् 1/1 भगवतः 6/1 वचनम् 1/1 “कर्मण्यकर्म यः” इत्यादि 1/1

0 0 अत्र 0 कर्म-अधिकरणम् 1/1 [कर्म अधिकरणं यस्य अकर्मणः तत् (116B)] अकर्म 1/1 अस्ति III/1, कुण्डे 7/1 बदराणि 1/3 इव 0  (C.E.) 0 अपि 0 अकर्म-अधिकरणम् 1/1 कर्म 1/1 अस्ति III/1, कर्म-अभावत्वात् 5/1 अकर्मणः 6/1 अतः 0 विपरीत-गृहीते 1/2 एव 0 कर्म-अकर्मणी 1/2 लौकिकैः 3/3, यथा 0 मृगतृष्णिकायाम् 7/1 उदकम् 1/1 शुक्तिकायाम् 7/1 वा 0 रजतम् 1/1

[अक्षेपः] ननु 0 कर्म 1/1 कर्म 1/1 एव 0 सर्वेषाम् 6/3, 0 क्वचित् 0 व्यभिचरति III/1 --
[समाधानम्] तत् 1/1 0 । नौस्थस्य 6/1 नावि f7/1 गच्छन्त्याम् 7/1 (सत्याम् 7/1) तटस्थेषु 7/3 अगतिषु 7/3 नगेषु 7/3 प्रतिकूल-गति-दर्शनात् 5/1 दूरेषु 7/3 चक्षुषा 3/1 असन्निकृष्टेषु 7/3 चैत्र-मैत्र-आदि-जन-सङ्घेषु 7/3 गच्छत्सु 7/3 गति-अभाव-दर्शनात् 5/1 । एवम् 0 इह 0 अपि 0 अकर्मणि 7/1 कर्म-दर्शनम् 1/1 कर्मणि 7/1 0 अकर्म-दर्शनम् 1/1 विपरीत-दर्शनम् 1/1, तेन 3/1 तत् (=विपरीतदर्शनम्)-निराकरण-अर्थम् 0 उच्यते III/1 “कर्मण्यकर्म यः पश्येत्” इत्यादि 1/1
तत् 1/1 एतत् 1/1 उक्तप्रतिवचनम् 1/1 अपि 0 असकृत् 0 अत्यन्त-विपरीत-दर्शन-भाविततया 3/1 मोमुह्यमानः 1/1 लोकः 1/1 श्रुतम् 2/1 अपि 0 असकृत् 0 तत्त्वम् 2/1 विस्मृत्य 0 विस्मृत्य 0 मिथ्या-प्रसङ्गम् 2/1 अवतार्य 0 अवतार्य 0 चोदयति III/1 इति 0 पुनः 0 पुनः 0 उत्तरम् 2/1 आह III/1 भगवान् 1/1 दुर्विज्ञेयत्वम् 2/1 0 आलक्ष्य 0 वस्तुनः 6/1। “अव्यक्तोऽयमचिन्त्योऽयम् (2.25)” “न जायते म्रियते (2.20)” इत्यादिना 3/1 आत्मनि 7/1 कर्म-अभावः 1/1 श्रुति-स्मृति-न्याय-प्रसिद्धः 1/1 उक्तः 1/1 वक्ष्यमाणः 1/1 0 तस्मिन् 7/1 आत्मनि 7/1 कर्माभावे 7/1 अकर्मणि 7/1 कर्म-विपरीत-दर्शनम् 1/1 अत्यन्त-निरूढम् 1/1 । यतः 0 किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः (4.16)” देहादि-आश्रयम् 2/1 कर्म 2/1 आत्मनि 7/1 अध्यारोप्य 0 अहम् 1/1 कर्ता 1/1, मम 6/1 एतत् 1/1 कर्म 1/1, मया 3/1 अस्य 6/1 कर्मणः 6/1 फलम् 1/1 भोक्तव्यम् 1/1 इति 0 0, तथा 0 अहम् 1/1 तूष्णीम् 0 भवामि I/1, येन 3/1 अहम् 1/1 निरायासः 1/1 अकर्मा 1/1 सुखी 1/1 स्याम् 1/1इति 0 कार्य-करण-आश्रयम् 2/1 व्यापार-उपरमम् 2/1 तत्कृतम् 2/1 0 सुखित्वम् 2/1 आत्मनि 7/1 अध्यारोप्य 0 0 करोमि I/1 किञ्चित् 0, तूष्णीम् 0 सुखम् 0 आसे I/1 इति 0 अभिमन्यते III/1 लोकः 1/1 तत्र 0 इदम् 2/1 लोकस्य 6/1 विपरीत-दर्शन-अपनयाय 4/1 आह III/1 भगवान् 1/1 “कर्मण्यकर्म यः पश्येत्” इत्यादि 2/1
अत्र 0 0 कर्म 1/1 कर्म 1/1 एव 0 सत् 1/1 कार्य-करण-आश्रयम् 1/1 कर्म-रहिते 7/1 अविक्रिये 7/1 आत्मनि 7/1 सर्वैः 3/3 अध्यस्तम् 1/1 यतः 0 पण्डितः 1/1 अपि 0 अहम् 1/1 करोमि I/1इति 0 मन्यते III/1 अतः 0 आत्म-समवेततया 3/1 सर्व-लोक-प्रसिद्धे 7/1 कर्मणि 7/1 नदी-कूलस्थेषु 7/3 इव 0 वृक्षेषु 7/3 गति-प्रातिलोम्येन 3/1 अकर्म 2/1 कर्म-अभावम् 2/1 यथाभूतम् 2/1 गति-अभावम् 2/1 इव 0 वृक्षेषु 7/3 यः 1/1 पश्येत् III/1, अकर्मणि 7/1 0 कार्य-करण-व्यापार-उपरमे 7/1 कर्मवत् 0 आत्मनि 7/1 अध्यारोपिते 7/1, “तूष्णीम् 0 अकुर्वन् 1/1 सुखम् 0 आसे I/1 इति 0 अहङ्कार-अभिसन्धि-हेतुत्वात् 5/1 तस्मिन् 7/1 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1 पश्येत् III/1 । यः 1/1 एवम् 0 कर्म-अकर्म-विभाग-ज्ञः 1/1 सः 1/1 बुद्धिमान् 1/1 पण्डितः 1/1 मनुष्येषु 7/3 सः 1/1 युक्तः 1/1 योगी 1/1 कृत्स्न-कर्म-कृत् 1/1 0 सः 1/1 अशुभात् 5/1 मोक्षितः 1/1 कृत-कृत्यः 1/1 भवति III/1 इत्यर्थः 1/1

अयम् 1/1 श्लोकः 1/1 अन्यथा 0 व्याख्यातः 1/1 कैश्चित् 0 (3/1)
कथम् 0? नित्यानाम् 6/3 किल 0 कर्मणाम् 6/3 ईश्वरार्थे 7/1 अनुष्ठीयमानानाम् 6/3 तत्फल-अभावात् 5/1 अकर्माणि 1/3 तानि 1/3 उच्यन्ते III/3 गौण्या 3/1 वृत्त्या 3/1 [कर्मणि अकर्म यः पश्येत्]
तेषाम् 6/3 0 अकरणम् 1/1 अकर्म 1/1 तत् 1/1 (नित्य-अकरणम् अकर्म) च 0 प्रत्यवाय-फलत्वात् 5/1 कर्म 1/1 उच्यते III/1 गौण्या 3/1 एव 0 वृत्त्या 3/1 [अकर्मणि च कर्म यः]
तत्र 0 नित्ये 7/1 कर्मणि 7/1 अकर्म 2/1 यः 1/1 पश्येत् III/1 फलाभावात् 5/1; यथा 0 धेनुः 1/1 अपि 0 गौः 1/1 अगौः 1/1 इति 0 उच्यते III/1 क्षीर-आख्यम् 2/1 फलम् 2/1 0 प्रयच्छति III/1 इति 0, तद्वत् 0 । [कर्मणि अकर्म यः पश्येत्]
तथा 0 नित्य-अकरणे 7/1 तु 0 अकर्मणि 7/1 0 कर्म 2/1 यः 1/1 पश्येत् III/1 नरक-आदि-प्रत्यवाय-फलम् 2/1 प्रयच्छति III/1 इति 0 ॥[अकर्मणि च कर्म यः]
0 एतत् 1/1 युक्तम् 1/1 व्याख्यानम् 1/1 एवं-ज्ञानात् H5/1 अशुभात् A5/1 मोक्षानुपपत्तेः H5/1 “यज्ज्ञात्वा मोक्ष्यसेऽशुभात् (4.16)” इति 0 भगवता 3/1 उक्तम् 1/1 वचनम् 1/1 बाध्येत III/1 कथम् 0? नित्यानाम् 6/3 अनुष्ठानात् H5/1 अशुभात् A5/1 स्यात् III/1 नाम 0 मोक्षणम् 1/1, 0 तु 0 तेषाम् 6/3 फल-अभाव-ज्ञानात् 5/1 0 हि 0 नित्यानाम् 6/3 फल-अभाव-ज्ञानम् 1/1 अशुभ-मुक्ति-फलत्वेन 3/1 चोदितम् 1/1, नित्य-कर्म-ज्ञानम् 1/1 वा 0 0 0 भगवता 3/1 एव 0 इह 0 उक्तम् 1/1 एतेन 3/1 कर्मणि 7/1 अकर्म-दर्शनम् 1/1 प्रत्युक्तम् 1/1
0 हि 0 “अकर्मणि 7/1 कर्म 2/1“ इति 0 दर्शनम् 1/1 कर्तव्यतया 3/1 इह 0 चोद्यते III/1, नित्यस्य 6/1 तु 0 कर्तव्यता-मात्रम् 1/1 0 0 अकरणात् 5/1 नित्यस्य 6/1 प्रत्यवायः 1/1 भवति III/1इति 0 विज्ञानात् H5/1 किञ्चित् 0 फलम् 1/1 स्यात् III/1 0 अपि 0 नित्य-अकरणम् 1/1 ज्ञेयत्वेन 3/1 चोदितम् 1/1 0 अपि 0 “कर्म 1/1 अकर्म 1/1 इति 0 मिथ्या-दर्शनात् 5/1 अशुभात् 5/1 मोक्षणम् 1/1 बुद्धिमत्त्वम् 1/1 युक्तता 1/1 कृत्स्नकर्मकृत्त्व-आदि 1/1 0 फलम् 1/1 उपपद्यते III/1, स्तुतिः 1/1 वा 0 मिथ्या-ज्ञानम् 1/1 एव 0 हि 0 साक्षात् 0 अशुभ-रूपम् 1/1 कुतः 0 अन्यस्मात् 5/1 अशुभात् 5/1 मोक्षणम् 1/1? 0 हि 0 तमः 1/1 तमसः 6/1 निवर्तकम् 1/1 भवति III/1
[आक्षेपः] ननु 0 कर्मणि 7/1 यत् 1/1 अकर्म-दर्शनम् 1/1 अकर्मणि 7/1 वा 0 कर्म-दर्शनम् 1/1 0 तत् 1/1 मिथ्या-ज्ञानम् 1/1; किम् 1/1 तर्हि 0? गौणम् 1/1 फल-भाव-अभाव-निमित्तम् 1/1
[आक्षेपः] न 0 कर्म-अकर्म-विज्ञानात् 5/1 अपि 0 गौणात् 5/1 फलस्य 6/1 अश्रवणात् 5/1 0 अपि 0 श्रुत-हानि-अश्रुत-परिकल्पनया 3/1 कश्चित् 0 विशेषः 1/1 लभ्यते III/1 स्वशब्देन 3/1 अपि 0 शक्यम् 1/1 वक्तुम् 0 “नित्य-कर्मणाम् 6/3 फलम् 1/1 0 अस्ति III/1, अकरणात् 5/1 0 तेषाम् 6/3 नरक-पातः 1/1 स्यात् III/1 इति 0 । तत्र 0 व्याजेन 3/1 पर-व्यामोह-रूपेण 3/1 कर्मण्यकर्म यः पश्येत्इत्यादिना 3/1 किम् 1/1? तत्र 0 एवम् 0 व्याचक्षाणेन 3/1 भगवता 3/1 उक्तम् 1/1 वाक्यम् 1/1 लोक-व्यामोह-अर्थम् 1/1 इति 0 व्यक्तम् 1/1 कल्पितम् 1/1 स्यात् III/1 0 0 एतत् 1/1 छद्मरूपेण 3/1 वाक्येन 3/1 रक्षणीयम् 1/1 वस्तु 1/1; 0 अपि 0 शब्द-अन्तरेण 3/1 पुनः 0 पुनः 0 उच्यमानम् 1/1 सुबोधम् 1/1 स्यात् III/1इति 0 एवम् 0 वक्तुम् 0 युक्तम् 1/1 कर्मण्येवाधिकारस्ते (2.47)इति 0 अत्र 0 हि 0 स्फुटतरः 1/1 उक्तः 1/1 अर्थः 1/1 0 पुनः 0 वक्तव्यः 1/1 भवति III/1 सर्वत्र 0 0 प्रशस्तम् 1/1 बोद्धव्यम् 1/1 कर्तव्यम् 1/1 एव 0 । न 0 निष्प्रयोजनम् 1/1 बोद्धव्यम् 1/1 इति 0 उच्यते III/1 । न 0 0 मिथ्या-ज्ञानम् 1/1 बोद्धव्यम् 1/1 भवति III/1, तत्-प्रत्युपस्थापितम् 1/1 वा 0 वस्तु-आभासम् 1/1 0 अपि 0 नित्यानाम् 6/3 अकरणात् 5/1 अभावात् 5/1 प्रत्यवाय-भाव-उत्पत्तिः 1/1 “नासतो विद्यते भावः(2.16) इति 0 वचनात् 5/1 “कथम् असतः सज्जायेत (छा. उ. 6.2.2) इति 0 0 दर्शितम् 1/1 असतः 5/1 सत्-जन्म-प्रतिषेधात् 5/1 असतः 5/1 सत् 2/1 उत्पत्तिम् 2/1 ब्रुवता कर्तरि to उक्तम् 3/1 असत् 1/1 एव सत् 1/1 भवेत् III/1, सत् 1/1 अपि असत् 1/1 भवेत् III/1 इति 0 उक्तम् 1/1 स्यात् III/1 तत् 1/1 0 अयुक्तम् 1/1, सर्व-प्रमाण-विरोधात् III/1
0 0 निष्फलम् 2/1 विदध्यात् III/1 कर्म 2/1 शास्त्रम् 1/1, दुःखरूपत्वात् 5/1, दुःखस्य 6/1 0 बुद्धि-पूर्वकतया 3/1 कार्यत्व-अनुपपत्तेः 5/1 तत्-अकरणे 7/1 0 नरक-पात-अभ्युपगमे 7/1 अनर्थाय 4/1 एव 0 उभयथा 0 अपि 0 करणे 7/1 0 अकरणे 7/1 0 शास्त्रम् 1/1 निष्फलम् 1/1 कल्पितम् 1/1 स्यात् III/1 स्व-अभ्युपगम-विरोधः 1/1 0 नित्यम् 1/1 निष्फलम् 1/1 कर्म 1/1” इति 0 अभ्युपगम्य 0 “मोक्ष-फलाय 4/1” इति 0 ब्रुवतः 6/1 (तव 6/1)। तस्मात् 5/1 यथाश्रुतः 1/1 एव 0 अर्थः 1/1 “कर्मण्यकर्म यः” इत्यादेः 6/1 तथा 0 0 व्याख्यातः 1/1 अस्माभिः 3/3 श्लोकः 1/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.