Wednesday, March 30, 2016

5th Chapter 14th Sloka

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥५.

na kartṛtvaṃ na karmāṇi lokasya sṛjati prabhuḥ |
na karmaphalasaṃyogaṃ svabhāvastu pravartate ||5.14||


0 कर्तृत्वम् 2/1 0 कर्माणि 2/3 लोकस्य 6/1 सृजति III/1 प्रभुः 1/1
0 कर्मफलसंयोगम् 2/1 स्वभावः 1/1 तु 0 प्रवर्तते III/1 ॥५.


·         [na] = not = अव्ययम्
·         कर्तृत्वम् [kartṛtvam] = doership  = कर्तृत्व (n.) + कर्मणि to सृजति 2/1
·         [na] = not = अव्ययम्
·         कर्माणि [karmāṇi] = action = कर्म (n.) + कर्मणि to सृजति 2/3
·         लोकस्य [lokasya] = for any person = लोक (m.) + सम्बन्धे to कर्तृत्वम् and कर्माणि 6/1
·         सृजति [sṛjati] = creates = सृज् (6P) to create + लट्/कर्तरि/III/1
·         प्रभुः [prabhuḥ] = ātmā = प्रभु (m.) + कर्तरि to सृजति 1/1
·         [na] = not = अव्ययम्
·         कर्मफलसंयोगम् [karmaphalasaṃyogam] = the connection with the results of action= कर्मफलसंयोग (m.) + कर्मणि to सृजति 2/1
·         स्वभावः [svabhāvaḥ] = one's own nature = स्वभाव (m.) + कर्तरि to प्रवर्तते 1/1
·         तु [tu] = but = अव्ययम्
·         प्रवर्तते [pravartate] = leads = प्र + वृत् (1A) to engage+ लट्/कर्तरि/III/1


Ātmā creates neither doership nor action for any person nor the connection with the results of action. But one's own nature leads to action.


Sentence 1:
प्रभुः 1/1 लोकस्य 6/1 कर्तृत्वम् 2/1 0 सृजति III/1 कर्माणि 2/3 0 (सृजति III/1) कर्मफलसंयोगम् 2/1 0 (सृजति III/1)।
Ātmā (प्रभुः 1/1) creates (सृजति III/1) neither ( 0) doership (कर्तृत्वम् 2/1) nor ( 0) action (कर्माणि 2/3) for any person (लोकस्य 6/1) nor ( 0) the connection with the results of action (कर्मफलसंयोगम् 2/1).

Sentence 2:
स्वभावः 1/1 तु 0 प्रवर्तते III/1 ॥५.
But (तु 0) one's own nature (स्वभावः 1/1) leads to action (प्रवर्तते III/1).

किञ्च
0 कर्तृत्वम् 2/1 स्वतः 0 “कुरु II/1 इति 0 0 अपि 0 कर्माणि 2/3 रथ-घट-प्रासाद-आदीनि 2/3 ईप्सिततमानि 2/3 लोकस्य 6/1 सृजति III/1 उत्पादयति III/1 प्रभुः 1/1 आत्मा 1/1 0 अपि 0 रथादि 2/1 कृतवतः 6/1 तत्फलेन 3/1 संयोगम् 2/1 0 कर्मफलसंयोगम् 2/1 यदि 0 किञ्चित् 0 अपि 0 स्वतः 0 0 करोति III/1 0 कारयति III/1 0 देही 1/1, कः 1/1 तर्हि 0 कुर्वन् 1/1 कारयन् 1/1 0 प्रवर्तते III/1 इति 0, उच्यते III/1 स्वभावः 1/1 तु 0 स्वः 1/1 भावः 1/1 स्वभावः 1/1 अविद्या-लक्षणा 1/1 प्रकृतिः 1/1 माया 1/1 प्रवर्तते III/1 “दैवी हि (7.14)” इत्यादिना 3/1 वक्ष्यमाणा 1/1


Thursday, March 24, 2016

5th Chapter 13th Sloka

सर्वकर्माणि मनसा सन्न्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥५.१३॥

sarvakarmāṇi manasā sannyasyāste sukhaṃ vaśī |
navadvāre pure dehī naiva kurvanna kārayan ||5.13||


सर्वकर्माणि 2/3 मनसा 3/1 सन्न्यस्य 0 आस्ते III/1 सुखम् 0 वशी 1/1
नवद्वारे 7/1 पुरे 7/1 देही 1/1 0 एव 0 कुर्वन् 1/1 0 कारयन् 1/1 ॥५.१३॥


·         सर्वकर्माणि [sarvakarmāṇi] = all action = सर्वकर्म (n.) + कर्मणि to सन्न्यस्य 2/3
·         मनसा [manasā] = by the mind = मनस् (m.) + करणे to सन्न्यस्य 3/1
·         सन्न्यस्य [sannyasya] = having renounced = अव्ययम्
o   सम् + नि + अस् + ल्यप्
·         आस्ते [āste] = remains = आस् (2A) to sit + लट्/कर्तरि/III/1
·         सुखम् [sukham] = happily = अव्ययम्
·         वशी [vaśī] = the one who is self-controlled = वशिन् (m.) + कर्तरि to आस्ते 1/1
·         नवद्वारे [navadvāre] = nine-gated = नवद्वार (n.) + अधिकरणे 7/1
o   नव द्वाराणि यस्मिन् तत् नवद्वारम् (117B), तस्मिन् ।
·         पुरे [pure] = city = पुर (n.) + अधिकरणे 7/1
·         देही [dehī] = the indweller of the physical body = देहिन् (m.) + कर्तरि to आस्ते 1/1
·         [na] = not = अव्ययम्
·         एव [eva] = at all = अव्ययम्
·         कुर्वन् [kurvan] = performing action = कुर्वत् (m.) + 1/1
o   कृ (8U) to do + शतृँ (लट्/कर्तरि)
·         [na] = not = अव्ययम्
·         कारयन् [kārayan] = causing (others) to act = कारयत् (m.) + 1/1
o   कृ (8U) to do + णिच् (causal) + शतृँ (लट्/कर्तरि)


The indweller of the physical body, the one who is self-controlled, having renounced all actions mentally (by knowledge), remains happily in the nine-gated city (the body) neither performing action, nor causing (others) to act.


Sentence 1:
सर्वकर्माणि 2/3 मनसा 3/1 सन्न्यस्य 0 वशी 1/1 सुखम् 0 आस्ते III/1
नवद्वारे 7/1 पुरे 7/1 देही 1/1 0 एव 0 कुर्वन् 1/1 0 कारयन् 1/1 ॥५.१३॥
The indweller of the physical body (देही 1/1), the one who is self-controlled (वशी 1/1), having renounced (सन्न्यस्य 0) all actions (सर्वकर्माणि 2/3) mentally (by knowledge) (मनसा 3/1), remains (आस्ते III/1) happily (सुखम् 0) in the nine-gated (नवद्वारे 7/1) city (the body) (पुरे 7/1) neither ( 0 एव 0) performing action (कुर्वन् 1/1), nor ( 0) causing (others) to act (कारयन् 1/1).


यः 1/1 तु 0 परमार्थ-दर्शी 1/1 सः 1/1
सर्वाणि 2/3 कर्माणि 2/3 सर्वकर्माणि 2/3 सन्न्यस्य 0 परित्यज्य 0 । नित्यम् 1/1 नैमित्तिकम् 1/1 काम्यम् 1/1 प्रतिषिद्धम् 1/1 (कर्म) च 0 तानि 2/3 सर्वाणि 2/3 कर्माणि 2/3 मनसा 3/1 विवेक-बुद्ध्या 3/1, कर्मादौ 7/1 अकर्म-संदर्शनेन 3/1 संत्यज्य 0 इत्यर्थः 1/1 आस्ते III/1 तिष्ठति III/1 सुखम् 0 त्यक्त-वाक्-मनः-काय-चेष्टः 1/1 यतिः 1/1 निरायासः 1/1 प्रसन्न-चित्तः 1/1 आत्मनः 5/1 अन्यत्र 0 निवृत्त-सर्व-बाह्य-प्रयोजनः 1/1 इति 0 “सुखम् 0 आस्ते III/1 इत्युच्यते III/1 वशी 1/1 जितेन्द्रियः 1/1 इत्यर्थः 1/1 क्व 0 कथम् 0 आस्ते III/1 इति 0, आह III/1नवद्वारे 7/1 पुरे 7/1 सप्त 1/3 शीर्षण्यानि 1/3 आत्मनः 6/1 उपलब्धि-द्वाराणि 1/3, अवाग् 0 द्वे 1/2 मूत्र-पुरीष-विसर्ग-अर्थे 1/2, तैः 3/3 द्वारैः 3/3 नवद्वारम् 1/1 पुरम् 1/1 उच्यते III/1 शरीरम् 1/1 । पुरम् 1/1 इव 0 पुरम् 1/1, आत्म-एक-स्वामिकम् 1/1। तत्-अर्थ-प्रयोजनैः 3/3 0 इन्द्रिय-मनो-बुद्धि-विषयैः 3/3 (ID) अनेक-फल-विज्ञानस्य 6/1 (KT-6T) उत्पादकैः 3/3 पौरैः 3/3 इव 0 अधिष्ठितम् 1/1 तस्मिन् 7/1 नवद्वारे 7/1 पुरे 7/1 देही 1/1 सर्वम् 2/1 कर्म 2/1 संन्यस्य 0 आस्ते III/1
किम् 0 विशेषणेन 3/1? सर्वः 1/1 हि 0 देही 1/1 संन्यासी 1/1 असंन्यासी 1/1 वा 0 देहे 7/1 एव 0 आस्ते III/1; तत्र 0 अनर्थकम् 1/1 विशेषणम् 1/1 इति 0 उच्यते III/1 यः 1/1 तु 0 अज्ञः 1/1 देही 1/1 देहेन्द्रिय-संघात-मात्र-अत्म-दर्शी 1/1 सः 1/1 सर्व 1/1 अपि 0 “गेहे 7/1 भूमौ 7/1 आसने 7/1 वा 0 आसे I/1इति 0 मन्यते III/1 0 हि 0 देहमात्रात्मदर्शिनः 6/1 गेहे 7/1 इव 0 देहे 7/1 आसे I/1” इति 0 प्रत्ययः 1/1 संभवति III/1 देहादि-संघात-व्यतिरिक्त-आत्म-दर्शिः 6/1 तु 0 “देहे 7/1 आसे I/1” इति 0 प्रत्ययः 1/1 उपपद्यते III/1। परकर्मणाम् 6/3 0 परस्मिन् 7/1 आत्मनि 7/1 अविद्यया 3/1 अध्यारोपितानाम् 6/3 विद्यया 3/1 विवेक-ज्ञानेन 3/1 मनसा 3/1 संन्यासः 1/1 उपपद्यते III/1 उत्पन्न-विवेक-ज्ञानस्य 6/1 सर्वकर्मसंन्यासिनः 6/1 अपि 0 गेहे 7/1 इव 0 देहे 7/1 एव 0 नवद्वारे 7/1 पुरे 7/1 आसनम् 1/1 प्रारब्ध-फल-कर्म-संस्कार-शेष-अनुवृत्त्या 3/1 देहे 7/1 एव 0 विशेष-विज्ञान-उत्पत्तेः 5/1 “देहे 7/1 एव 0 आस्ते III/1 इति 0“ अस्ति III/1 एव 0 विशेषण-फलम् 1/1, विद्वद्-अविद्वत्-प्रत्यय-भेद-अपेक्षत्वात् 5/1
यद्यपि 0 कार्य-करण-कर्माणि 2/3 अविद्यया 3/1 आत्मनि 7/1 अध्यारोपितानि 2/3 संन्यस्य 0 आस्ते III/1 इत्युक्तम् 1/1, तथापि 0 आत्म-समवायि 1/1 तु 0 कर्तृत्वम् 1/1 कारयितृत्वम् 1/1 0 स्यात् III/1  इति 0 आशङ्क्य 0 आह III/1 0 एव 0 कुर्वन् 1/1 स्वयम् 0, 0 0 कार्य-करणानि 2/3 कारयन् 1/1 क्रियासु 7/3 प्रवर्तयन् 1/1 किम् 0 यत् 1/1 तत् 1/1 कर्तृत्वम् 1/1 कारयितृत्वम् 1/1 0 देहिनः 6/1 स्वात्म-समवायि 1/1 सत् 1/1 संन्यासात् 5/1 0 संभवति III/1, यथा 0 गच्छतः 6/1 गतिः 1/1 गमन-व्यापार-परित्यागे 7/1 0 स्यात् III/1 तद्वत् 0? किम् 0 वा 0 स्वतः 0 एव 0 आत्मनः 6/1 0 अस्ति III/1 इति 0? अत्र 0 उच्यते III/1 0 अस्ति III/1 आत्मनः 6/1 स्वतः 0 कर्तृत्वम् 1/1 कारयितृत्वम् 1/1 0 उक्तम् 1/1 हि 0 “अविकार्योऽयमुच्यते (गीता 2.25) “शरीरस्थोऽपि करोति न लिप्यते (गीता 13.31) इति 0।“ध्यायतीव लेलायतीव (बृ. 4.34) इति 0 श्रुतेः 5/1

Medha Michika's books on Sanskrit Grammar are available at: Amazon in your country.

Free download of PDF files are available at Arsha Avinashi Foundation.